Recitação do Aghora Mantra
Aghora Mantra अघोरेभ्योऽथ घोरेभ्यो घोर घोरतरेभ्यश्च । सर्वतः शर्व सर्वेभ्यो नमस्ते रुद्र रूपेभ्यः ।। aghorebhyo'tha ghorebhyo ghora ghoratarebhyaś ca | sarvataḥ śarva sarvebhyo namas te rudra rūpebhyaḥ || sem saṃdhi aghorebhyaḥ atha ghorebhyaḥ ghora ghoratarebhyaḥ ca | sarvataḥ śarva sarvebhyaḥ namas te rudra rūpebhyaḥ || Para as não terríveis, também para as terríveis e para as muito terríveis, Ó Ghora, Śarva e Rudra, sob todas formas em toda parte, Saudação para ti!
aghora/não terrível
|
parā/unidade
|
icchā/desejo
|
ghora/terrível
|
parāparā/unidade-multiplicidade
|
jñāna/conhecimento
|
ghoratara/muito terrível
|
aparā/multiplicidade
|
kriyā/ação
|